Monday, September 2, 2019

श्री गणपतितत्वविश्लेषण स्तुतिः - śrī gaṇapatitatvaviśleṣaṇa stutiḥ

Happy Ganesha Puja to all my dear friends!

Today sat down to distill my understanding of Ganapati-TatwaM from the teachings of legendary vaidika Sri Kavyakantha Ganapati Muni, as well as my guru Brahamsri Samavedam Shanmukha Sarma garu, and also my own learning developed by study of the scriptures.

Finally, putting all of them together, attempted to pen down the conclusions in Sanskrit language. I don't intend to do this sanskrit poems display to show off, but I have been these days severely bitten by the love for learning Sanskrit (actually feeling jealous seeing the foreigners mastering it and I sitting idle scrolling Facebook posts). So, I am writing all these for my own practice, and posting here with the intent to learn further.

If mother Sharada wills, I would not want to break this practice, I want to keep it rolling as a tradition for myself going forward so that my grip becomes firm with practice, and someday I would be as good as my learned scholarly friends in my list. 

|| श्री गणपतितत्वविश्लेषण स्तुतिः ||


श्रीवल्लभापतये आदिमूर्तये नमो महागणाधिपतये।
प्रणवरूपिणे गजमुखधारिणे यो आदौ ददौ वेदाः ब्रह्मणे॥[1]

पुराणेषु सृष्ट्यादौ यं रुद्रः च यां उमा कथिता।
नामान्तरेण तं गणपतिः च तां वल्लभा प्रकीर्तिता॥[2]

वेदेषु यस्य नामानि सन्ति वाचस्पतिर्ब्रह्मणस्पतिश्चबृहस्पतिः।
तस्मै एव पुराणेषु कथयन्ति विनायकश्चहेरम्बश्चगणपतिः॥[3]

सः आदिमूर्तिः सृष्ट्यां उमायाःऽङ्के शिशुरूपेण जात।
गजमुखेनविक्रीडित लभ्ध्वा महेष्वरं यथा तात॥[4]

आविर्भूत्वा विघ्नयन्त्रनाशनार्थं सः जातं स्कन्दपूर्वजः।
तदनन्तरं उमातनयरूपेणाभवत् कार्तिकेयस्य अनुजः॥[5]

मुखंनामबिलं च जिह्वामूषिकमाहुः अग्रतः पृष्टतः चलति।
यतः वाक् जिह्वामारोहति ततः वाचस्पतिः मूषिकवाहनं भवति॥[6]

आत्मज्ञानं श्रेष्ठतमं सिद्धिराहुः प्रज्ञाऋतम्भरा इत्यर्थे बुद्धिः।
द्वाभ्यां अनुगॄह्णाति भक्तानाम् स सिद्धिर्बुद्धिर्पतिः गणपतिः॥[7]

मूलाधारे स्थित्वा गजाननः करोति हींकारं हस्तिनादं।
यः योगेन्द्रः तन्नादं श्रुणोति स प्राप्नोति मोक्षसाम्राज्यं॥[8]

ज्ञानाङ्कुशेन हेरम्ब दमयतु मम मन्युं च आकर्षणं।
भक्तिपाशेन माम् बध्ध्वा कुरु मम महाकैलाश दर्शनं॥[9]


*****

|| इति सन्तोषकुमारशर्मणा कृतं श्री गणपतितत्वविश्लेषण स्तुतिः संपूर्णं ||



Copyright © 2010-2020, by Santosh Kumar Ayalasomayajula.
All Rights Reserved.

No comments:

Post a Comment