Monday, October 14, 2019

षण्मातरः स्तोत्रशतकं - ṣaṇmātaraḥ stotraśatakaṃ



INTRODUCTION:


On the occasion of ‘devī navarātri’ this year i.e., 2019, I had a desire to dedicate a hymn for my beloved six mother goddesses with whom I am deeply attached as their son, in fact as an infant, not even a grown up one. Those six mother goddesses are viz. Pārvatī, Lakṣmī, Sarasvatī, Gaṅgā, Bhūdevi, and Gāyatrī! Due to my sonly attachment with these six forms of mother divine, I call myself ‘Ṣaṇmāturaḥ’ meaning ‘Son of six mothers’ in saṃskṛtaṃ!

Every year due to my pre-occupations I never got to spend enough time to the satisfaction of my heart to do something for my dearest mothers. I wished to recite ‘devī māhātmayaṃ’ every year but for that also I never got enough time. So, I used to end up only reciting ‘umā sahasraṃ’ hymn which was composed by my favourite legend ‘Śrī Kāvyakaṇṭha Vāśiṣṭha Gaṇapati Muni’. But this year by their grace I could keep my mind immersed on them for most of the times. Be it while sitting in office bus during the travel or be it while eating food, my mind was by good fortune fixed on their lotus feet. Thus, I could spend some late night hours over weekdays and many hours over the weekends thinking and composing these verses. Still, due to some relatives visiting our home, one of my weekend went without spending time for this, hence I failed to complete authoring this hymn within the nine days of the festival. The last two ‘stabaka-s’ I composed afterwards - which is a bit painful to me but anyway, I am happy that finally my long cherished wish to offer them a lengthy hymn came true. I love lengthy hymns not the octets, so finally I am happy that they got their son’s wish of offering a lengthy hymn to them successful.
I truly say, I am incompetent to write even a one liner without their grace. All that is correct including grammar or subject, is all their glory, and all mistakes are purely due to my incompetency.

ACKNOWLEDGEMENTS AND RESPECTS:


  • I bow to revered preceptor Brahmaśrī Sāmavedaṃ Ṣaṇmukha Śarma ji (SSS), whose discourses bring utmost clarity on any subject and especially when it is of mother divine, what more could the heart of this kid of that mother goddess desire for except the teachings coming from the holy lips of this preceptor?
  • I bow to the divine mothers of mine for sprouting in my heart those teachings which later on I heard exactly as being taught by SSS ji. For instance, while I was contemplating on what all to write in this hymn about the mothers, by their divine inspiration I got the idea of talking about six things viz. ‘tatvaṃ’, ‘rūpaṃ’, ‘nāmaṃ’, ‘līlā’, ‘arcana’, and ‘bhāvana’. After writing the first four verses voluntarily (inspired by mothers), in alignment with the deeper meanings of the first three names of the goddess Lalitā, I wished to check if my understanding is correct, and hence listened to SSS’s discourse, and to my pleasant surprise whatever details he had explained were almost already captured by me my mothers being the teacher. Then my happiness went unbound when guru ji SSS in that same lecture mentioned that in any hymn of the divine the following mysteries would exist viz. ‘tatvaṃ’, ‘rūpaṃ’, ‘nāmaṃ’, ‘līlā’, ‘yogaṃ’, and ‘mantra-rahasyaṃ’. I got thrilled because four of the six items of my planned list matched with what he said. So, there I thanked my divine mothers with tears in my eyes, because this couldn’t have happened if this project was simply my own doing. It was they who were behind this entire work and used me as an instrument. I repeat – I’m truly not competent to pen down anything on their glory, if anything is good here in this work, it is 100% the grace of the divine mothers. I being a beginner in ‘saṃskṛtaṃ’ I myself know that in whatever sweetness I got the thoughts inspired in my mind by them, I couldn’t paint the same quality in the words that I penned down. Obviously, there would be grammatical errors as well due to my novice grip on the language. Therefore, let not the criticism go to the divine mothers. Whatever great may exist here, I offer them to the feet of my divine mothers. All the criticism should come only unto myself.
  • I am also extremely thankful to my scholarly friend Śrī Venkaṭa Śrīrām who is also my guru in a way, as from his excellent articles which he used to post years ago in online forums I could learn about the ‘nandikeśvara kāśikā’ a commentary by Nandi on ‘mahehsvara sūtra-s’ which explains the mysticism of creation of the universe through the alphabet. It was he who guided me to purchase that book and thus I gained detailed understanding therefrom. It is he again to whom I go back for clarifications on any mystic hidden secrets as he has deep knowledge of mysteries hidden in scriptures. After my guru (SSS) if I saw anyone having knowledge of hidden secrets of scriptures, that is he without any second thought. We call each other ‘brother’ but he is a guru aspect as well. No wonder that he is the own great grand son of the legendary ‘Gaṇapati Muni’, my all time favorite.
  • I’m a great admirer of Gaṇapati Muni’s literary prowess and style. Hence naturally, I wished to imitate his style of segregating the composition into sections named ‘stabaka-s’. A ‘stabaka’ means ‘bouquet’ of flowers. His legendary work ‘umā sahasraṃ’ is exactly organized by him in ‘stabaka-s’. I have imitated my dear guru Gaṇapati Muni’s style here and arranged the entire hymn into six ‘stabaka-s’

NOTEWORTHY DETAILS:

  • In our tradition, any write-up that begins with either ‘om’, or ‘shrI’ or ‘atha’ sounds, is considered auspicious. Therefore, all the six bunches or bouquets were made to begin with ‘om’ sound
  • In our tradition 18 is the secret number which encodes the ‘jaya’ (victory), and this number is also symbolic of the fourfold spiritual pursuits. This is why we have 18-purāṇa-s, 18 chapters in gītā, and 18 parva-s in mahābhārata. Keeping in sync with the same I wished to leverage that divine number and thus each bouquet has 18 verses within them
  • I have these six divine mothers hence total number of bouquets are six
  • Thus I could achieve the total number of verses in this hymn to be 108 (=18 x 6) which is again a divine and auspicious number. The number of verses 108 when added together gives 9 which is a ‘pūrṇa saṃkhyā’ i.e., complete number, hence again auspicious
  • From my childhood I had a peculiar love for secret encoding of messages in my poems. The first lengthy poem in English I had written as a gift to my revered English Teacher when she got transferred to a different location, where first letter of each stanza when picked out it formed a string, giving best wishes to her. Since then any English poetry I did on Gods I always followed this style of encoding a message in the initial letters of each stanza. I used to think it was my unique way until later in 2010 when I saw one hymn by Ādi Ṣaṅkara titled ‘śrī dakṣiṇāmūrti varṇamālā stotraṃ’ where he had done the exact same thing of encoding the first syllable of each stanza in such a way that when joined together that formed the great ‘dakṣiṇāmūrti mantra’. I was thrilled to learn that. Later learnt from learned guru-s that our scriptures encode secret ‘bījākṣara-s’ and ‘mantra-s’ in normal looking verses of stories such as the ‘devī māhātmayaṃ’ encoding several potent seed-mantras within each verse. That doubled my happiness to find existence of such things
  • Continuing from the above point, following my favorite style, each ‘stabaka’ has been formed based on one or the other potent ‘mantra’ from ‘lalitā sahasranāmāvali’. In each ‘stabaka’ 18 verses contain the 18 syllables of the corresponding ‘nāmāvali mantra-s’. Those are indicated in the beginning of each ‘stabakam’
With this background let’s proceed to the hymn now.


|| षण्मातरः स्तोत्रशतकं ||



1. तत्वस्तबकं 

(The bouquet of ‘mystic essence’ of the divine mother)
String of sounds used: ॐ-ऐं-ह्रीं-श्रीं-अं-तर्-मु-ख-ज-ना-नन्-द-फ-ल-दा-यै-न-मः
Encoded mantra: ॐ ऐं ह्रीं श्रीं अन्तर्मुख जनानन्द फलदायै नमः

ओमित्येकाक्षरं त्वम् आदौ एका च गुणत्रयातीता।
एकधा चैव बहुधा दृष्यति त्वम् भूत्वा गुणत्रयात्मिका॥ [1] (1.1)

ऐंबीजरूपिणी अकारैकारसंयुक्ता मातृकावर्णरूपिणी।
स्वरान्व्यञ्जनान्विस्तृत्य सृष्टिकर्त्री श्रीमातावाग्रूपिणी॥ [2] (1.2)

ह्रींवाचा त्वम् श्रीमहाराज्ञी भुवनानामसि ईश्वरी।
करुणयापालयतिलोकानां धात्रीवत् राजराजेश्वरी॥ [3] (1.3)

श्रीमत्सिंहासनेश्वरी सकलजगतां संहारकरीश्वरी।
लोकानां यातायातविधायिनित्वम् स्वतन्त्रा निरीश्वरी॥ [4] (1.4)

अनाद्यन्ता एका मातृका पृथक्भूत्वा सप्तधा।
सप्तमातृका नाम्ना स्थिथासि त्वम् लोके विश्रुता॥ [5] (1.5)

तरङ्गिणीव वाहिता भूत्वा कवर्गादिभिः पञ्चधा।
वसिन्यादि नाम्ना त्वं स्थितासि वाग्देवतारूपा॥ [6] (1.6)

मुक्तावलीव त्वं विस्तृणोसि भवसि त्रयत्रिंशत् व्यञ्जनाः।
तान् व्यञ्जनान् सर्वान् भवन्ति लोके त्रयत्रिंशत् देवाः॥ [7] (1.7)

खंवायुरादिभिः भूतानि हयवरण् मातृकाभ्यः जायन्ते।
शब्दादिगुणानारभ्येन्द्रियाणिपर्यन्तं सर्वं त्वया हि जायन्ते॥ [8] (1.8)

जगदिदं प्रकृतिपुरुषसंयुक्तं कपाभ्यां सम्भूतं।
सत्वादिगुनाः सर्वाः शषसर्-मातृकाभ्यः संजातं॥ [9] (1.9)

नानालोकेषु यत्किमपिसन्तिचेत् तानिसर्वानि त्वमेवहि।
चतुर्विंशतितत्वेषु अन्तर्बहिश्चसर्वतोव्याप्यात्मा त्वमेवासि॥ [10] (1.10)

नन्दन्ति मुनयः सर्वे तव दिव्यवैभव दर्शनात्।
अणोरनीयाःमहतोमहीयाः त्वं सहस्राक्षीसहस्रपात्॥ [11] (1.11)

ददासि जिज्ञासूनात्मज्ञानं भक्तानाम् तवचरणयोःप्रीतिः।
ज्ञानी वा न भक्त वा वससि निहितमुभयोर्गुहायां एकारीतिः॥ [12] (1.12)

फलंप्रददासित्वं जीवान् पुन्यापुण्यानुगुणमीश्वरी।
पाशान् बन्धसिमायया त्वमेव तिरोधानकरीश्वरी॥ [13] (1.13)

लतिका त्वं सुषुम्नाख्या तदन्तर्गत तडिल्लतापि।
यद्यपि जानन्ति सर्वे पश्यन्ति केवलं योगिनः तथापि॥ [14] (1.14)

दानं करोसि योगं योग्यतापरीक्षित्वा योगिनः।
अम्बे इति नादं श्रुत्वा रक्षसि मातृवत् आर्तिनः॥ [15] (1.15)

यैः लब्धं श्रद्धा च तितिक्षा त्वां ज्ञातुं तत्वतः।
स्वात्मैवललितेति ते विजानन्ति श्रवणादिमार्गेण अन्ततः॥ [16] (1.16)

नन्दन्ति ज्ञानयः सर्वाः तत्वविचारणे यथा उपरिवर्णितं।
एतत्सर्वं शुष्कवेदान्तं आर्द्रताहीनं मह्यं अरुचिकरं॥ [17] (1.17)

मह्यं किं प्रयोजनं ज्ञातुं एतद् सर्वं ललिताम्बिके।
जानाम्यहं तव सूनुः अनलम् वा एतद् बोध ममाम्बिके॥ [18] (1.18)



2. रूपस्तबकं 

(The bouquet of ‘forms’ of the divine mothers)
String of sounds used: ॐ-ऐं-ह्रीं-श्रीं-मा-तृ-म-ण्ड-ल-सं-युक्-त-ल-लि-ता-यै-न-मः
Encoded mantra: ॐ ऐं ह्रीं श्रीं मातृमण्डल संयुक्त ललितायै नमः

ओंकारबिंदुनादत्वम् एकासि त्वं राशीकृतानन्तशक्तयः।
अनन्तकार्याणिकृते त्वं धरसि अनन्तमूर्तयः॥ [19] (2.1)

ऐंबीजपूजिते देवि सरस्वति कविमाता च बुद्धिदा।
सकलविद्यादिअधिष्ठात्री त्वम् महासारस्वतप्रदा॥ [20] (2.2)

ह्रींबीजपूजिते देवि हैमवति शैलेन्द्रतनया।
ब्रह्मविद्याप्रदात्री भवानी च भक्तानां अभयप्रदा॥ [21] (2.3)

श्रींबीजपूजिते देवि क्षीरसिन्धुसुजाता कमलालया।
सर्वसिद्धिदा लक्ष्मि श्रीवत्सान्कितवक्षनिलया॥ [22] (2.4)

माधवी सप्तद्वीपधारिणी वसुधा वसुप्रदा।
सर्वभूतैकजननी धात्री च भूदेवि भुक्तिप्रदा॥ [23] (2.5)

तृतीया त्रिपथगामिनी निष्कलङ्का सर्वपापशमनी।
हिमगिरितनया गङ्गे भक्तानामार्तिहारिणी लोकपावनी॥ [24] (2.6)

माता च वेदानां कविमाता च द्विजबृन्दनिशेविता।
त्रिपधा तुरीयपदगामिनि गायत्रि गायकानां त्राणकर्त्री॥ [25] (2.7)

अण्डे च पिण्डे सन्ति ललिते तव अनन्तकोटि विभूतयः।
किंतु पुत्रवत् प्रीतिरस्ति मम षण्मातृषु उपरोक्ताः॥ [26] (2.8)

लक्ष्मीपार्वतीसरस्वतीवसुधागङ्गागायत्री च मातरः।
एतासाम् मातृणां अहं निजशिशुः एताः मम निज धात्रयः॥ [27] (2.9)

संपत्करीम् हेमवर्णां चन्द्रवदनां हास्यमुखीं।
चतुर्भुजां पद्महस्तां बिल्वोपमास्तनीं मममातरं नमामि लक्ष्मीं॥ [28] (2.10)

युक्तांयुगलभुजां वरदामभयदां विकसितवदनां विशालाक्षीं।
मन्दस्मितां हेमाभां कुम्भस्तनीं मममातरं नमामि पार्वतीं॥ [29] (2.11)

तरुणीं श्वेतवर्णां प्रसन्नवदनां स्मितमुखीं।
चतुर्भुजां वीणापाणीं पक्वतालफलस्तनीं मममातरं नमामि वाणीं॥ [30] (2.12)

लज्जावतीं द्विभुजां पद्महस्तां हरितवर्णां क्षमावतीं।
सौम्यवदनां तोयगर्भफलस्तनीं मममातरं नमामि भूदेवीं॥ [31] (2.13)

लिम्पतिपापानि या तां मकरवाहिनीं श्वेतवर्णां चतुर्भुजां।
प्रसन्नवदनां दाडिमीफलस्तनीं मममातरं नमामि गङ्गां॥ [32] (2.14)

तापसाराध्यां पञ्चवक्त्रां पञ्चवर्णां स्मितमुखीं।
दशभुजां श्रीफलोपमाविपुलस्तनीं मममातरं नमामि गायत्रीं॥ [33] (2.15)

यैः लब्धं भक्ति च विश्वासः युष्मान् दृष्टुं निजचक्षुतः।
ते पण्डिताः वीक्षन्ति युष्मान् समस्तनारीषु विश्वतः॥ [34] (2.16)

न काङ्क्षामि स्त्रीषु रतिः इच्छामि मनोनिग्रहं।
युष्माकं शिशुः अस्मि दयया कुर्वन्तु मे अनुग्रहं॥ [35] (2.17)

मह्यं ददतु चक्षू दृष्टुं युष्मान् सर्वत्र।
ध्यातुमिच्छामि सततं वः दहरनिलये मम अहोरात्र॥ [36] (2.18)



3. नामस्तबकं 

(The bouquet of ‘names’ of the divine mothers)
String of sounds used: ॐ-ऐं-ह्रीं-श्रीं-ना-म-पा-रा-य-णा-भी-ष्ट-फ-ल-दा-यै-न-मः
Encoded mantra: ॐ ऐं ह्रीं श्रीं नामपारायणाभीष्ट फलदायै नमः

ओमित्युमाभवति अम्बिके एतदस्ति तव प्रणवं महामन्त्रं।
सर्वपापोघक्षामं सर्वसिद्धिदं चापि भोगमोक्षप्रदं॥ [37] (3.1)

ऐंपदस्फोटं त्रयीवेदाः ततः त्वं वेदजननी भारति।
भारताः भवन्ति ते सर्वे भायां येषाम् अस्ति रतिः॥ [38] (3.2)

ह्रीमती नाम्नि त्वं भूदेवि विनीता विनयसंपत्तिदायिनी।
सप्तद्वीपधरा तथापि त्वं अश्लाघा सद्गुणवर्षिणी॥ [39] (3.3)

श्रीमद् ऊर्जितं विभूतयः यत् यत् स्फुटति जगत्सु चराचरं।
तत् तत् एव सर्वं लक्ष्म्यां तः श्रियां तः आगतं॥ [40] (3.4)

नास्ति भुवौ किञ्चित् पापं नदह्यशक्यं गङ्गाइति नामेन।
गङ्गेति यःस्मरति सोऽवाप्नोति परंधामं देवयानेन॥ [41] (3.5)

मन्त्रं श्रेष्टतमं अस्ति गायत्रीतिनामं तव अम्बे।
योद्विजः निष्ठावत् जपति तं त्रायसि त्वं जगदम्बे॥ [42] (3.6)

पार्वती त्वं पर्वतंइत्यर्थे वेदं मेघं च उपनिषद्गिरिं।
त्रिविधं अभिव्यक्तं त्वं नमस्ते वेदवेद्यां ब्रह्मविद्यां च अशनीं॥ [43] (3.7)

राकेन्दुसोदरि दयालुनां त्वं अग्रणी वात्सल्यात् त्वया जगत् धृता।
लक्ष्यसि दृष्यसि विश्वं स्निग्धदृष्ट्या तथा त्वं लक्ष्मीति स्मृता॥ [44] (3.8)

याज्ञ्यवल्क्यस्य त्वया पुनर्स्थापितं स्मृतिः त्वमेको जिज्ञासूनां गतिः।
सरस्वती इति तव नाम सर्वज्ञानप्रदं इति शास्त्राणाम् मतिः॥ [45] (3.9)

णाझणझणझ इति शब्दंकृत्वा धावसि प्रवाहसि परमानन्दे।
नरकनिवारिणि तव नाममहिमा न गातुं शक्नोमि अलकानन्दे॥ [46] (3.10)

भीकरपापशमनी हिरण्यवक्षा प्रतिष्ठा विश्वंभरा।
इतिदिव्यनामानि सदा स्मरितुमिच्चामि नमामि पृथ्वीं धर्मणाधृता॥ [47] (3.11)

इष्टदेवताद्विजानां त्वं ब्राह्मी सन्ध्या च वेदरूपिणी।
तवनाममहिमा अनवसानं सावित्रि तुरीये ब्रह्मरूपिणी॥ [48] (3.12)

फणिराजापि सहस्रशीर्षैः न शक्यते वर्णितुं युष्माकं गरिमा।
चतुराननः अपि न शक्नोति कीर्तितुं युष्माकं नाम महिमा॥ [49] (3.13)

लसति युष्माकं नामानि योगीनां चित्तवृत्तिनां।
ये नित्यं स्मरन्ति भक्त्या यूयं ते सन्ति इन्द्राः नराणां॥ [50] (3.14)

दास्यथ यूयं इहपरलोकेषु भुक्तिमुक्तिं तान्।
आश्रयन्ति ये युष्मान् नित्यं जपन्ति युष्माकं नामान्॥ [51] (3.15)

यैः प्राप्तं मन्त्राणि वः बीजानिसः गुरुमुखतः।
ते सर्वे भवन्ति नराणां श्रेष्ठाः च बहुभाग्यवन्तः॥ [52] (3.16)

न काचित् जानामि मन्त्राणि किंतु वसन्तु मम चित्तवृत्तिषु।
यतो मम हृदये युष्माकं नामानि गुञ्जन्ति अहेषु रात्रिषु॥ [53] (3.17)

मह्यं अपि वात्सल्यात् कृपावीक्षणैः कुरुध्वं अनुग्रहं।
नामचिन्तनमहिमात् मम कुरुध्वं युष्माकं मङ्गलदर्शनं॥ [54] (3.18)



4. लीलास्तबकं 

(The bouquet of ‘divine sport’ of the divine mothers)
String of sounds used: ॐ-ऐं-ह्रीं-श्रीं-ली-ला-कल्-पि-त-ब्रहम्-आ-अण्ड-म-अण्ड-ला-यै-न-मः
Encoded mantra: ॐ ऐं ह्रीं श्रीं लीलाकल्पित ब्रह्माण्ड मण्डलायै नमः

ओमित्येकाक्षरं त्वं आदौ तत्पदलक्ष्यार्था त्वं चित्स्वरूपिणी।
लीलया प्रथमं दक्षसुतावेषाढ्या तत्परं अभवः उमारूपिणी॥ [55] (4.1)

अयि महादेवि! अपर्णा त्वं धृत्या च तपसा अर्जित शंभोर्प्रीतिः।
शंभुंपरिणीत्वा कल्याणि जनिता गणपतिश्च देवसेनापतिः॥ [56] (4.2)

ह्रीमते त्वं सामान्यतः सौम्या अघोरा च धेनुवत् मातृरूपिणी।
जगतस्य परित्राणाय त्वं भवसि दुर्गा च काली प्रचण्डा घोररूपिणी॥ [57] (4.3)

श्रीमातायाः अन्यदम्शासि त्वं लक्ष्मी नाम्नी पद्मा च कमला।
त्वं भार्गवी च सिन्धुकन्या विष्णुपत्नी च हरिप्रिया॥ [58] (4.4)

लीलया धरसि नानारूपाणी अवतरसि भुवेः विष्णोर्सहगामिनी।
सीता सत्या च रुक्मिणी त्वम् रामश्च कृष्णश्च प्रियभामिनी॥ [59] (4.5)

लालयसि पालयसि सर्वान् न केवलं त्वं प्रद्युम्नस्य माता।
मृततुल्यं जायन्ति सर्वे यदि कुप्यति न पोषयति सिन्धुसुजाता॥ [60] (4.6)

कल्याणकरी जगद्धात्री विद्यादात्री सरस्वति।
तवविना निष्प्राणंजायते जगत्सर्वं भारति॥ [61] (4.7)

पिबन्ति तव पयः ऋषयः सर्वे भरतखण्डनिवासिनः।
अम्बितमे देवितमे नदीतमे सरस्वती त्वं प्रिया परमेष्ठिनः॥ [62] (4.8)

तवकटाक्षवीक्षणैः व्यासः अभवत् अपान्तरतमः।
ब्रह्मणातः स्वगुरोर्पर्यन्तं ज्ञानदात्री त्वमेव उत्तमः॥ [63] (4.9)

ब्रह्मकमण्डलौ अवसः आदौ अधुना वससि रुद्रकपर्दे।
नमामि शिरसा त्वामहं गङ्गे लोकपावनी तरलतरङ्गे॥ [64] (4.10)

आर्तान् सुगति त्वं भगीरथं कृपाकर्त्री क्लेषहरित्री।
षष्टिंपुत्रसहस्राणि सगरस्य उद्धारिता जयतु स्कन्दस्यप्रसवित्री॥ [65] (4.11)

अण्डेपिन्डेब्रह्माण्डे च नास्ति तवसमा अव्याजकृपाकर्त्री।
वसूनां आर्तहन्त्री देवकार्यार्थं अभवः भीष्मस्य जनयित्री॥ [66] (4.12)

मदंबां पृथ्वीं वन्दे त्वं सर्वजगतस्य प्रतिष्ठा।
दयया सकलसंपत्तिं जीवेभ्यः धेनुरुपेण अभिप्रक्षरिता॥ [67] (4.13)

अण्डेपिन्डेब्रह्माण्डे च नास्ति वात्सल्ये तवोपमा।
शिवस्यश्वेदजपुत्राय भौमाय अददाः तव स्तन्यं निरुपमा॥ [68] (4.14)

लालयसि जनयसि जीवकोटीन् सदा पालयसि धेनुवत् वत्सला।
शक्नोसि धर्तुं पर्वतान् न पापभारं भवसि अश्रुविलोला॥ [69] (4.15)

यैः ज्ञातं तव स्वरूपं जानन्ति त्वां यत् मूलप्रकृती।
पञ्चमूर्तिषु त्वं असि सावित्री आश्रयामि त्वां ब्रह्मपत्नी॥ [70] (4.16)

न दर्षनं तव सुलभं अददाः दर्षनं अश्वपतिं।
तस्यकृते दत्तवती पुत्रीं सावित्रीं अवाछिन्नं यस्य कीर्तिं॥ [71] (4.17)

महिमा तव अप्रमेया गायत्रि त्वमेव इदं सर्वं।
त्वं असि त्रिपादा सूर्यः तव चतुर्थपादं तुरीयं ॥ [72] (4.18)



5. अर्चनास्तबकं 

(The bouquet of ‘worship’ for the divine mothers)
String of sounds used: ॐ-ऐं-ह्रीं-श्रीं-स-न-का-दि-स-मा-रा-ध्य-पा-दु-का-यै-न-मः
Encoded mantra: ॐ ऐं ह्रीं श्रीं सनकादिसमाराध्य पादुकायै नमः

ओङ्काररुपिणं गणपतिं आदौ ध्यायामि।
तत्परं युष्मान् मम मातरः मनसा पूजयामि॥ [73] (5.1)

अयि मम षण्मातरः युष्मान् आराधयामि दहरनिलये।
मनसा ध्यायामि हृदयपद्मे चिन्तामणिगुहालये॥ [74] (5.2)

ह्रीमतिभ्यः हृत्पुण्डरीके भक्त्या आवाहयामि।
रत्नैःकल्पितमासनं समर्पित्वा विधिवत् पादौप्रक्षालयामि॥ [75] (5.3)

श्रीमातास्वरूपिणीभ्यः अर्घ्यं आचमनीयं च समर्पयामि।
हिमजलान् स्नानार्थं च दिव्यवस्त्राणि हृकल्पितं प्रयच्छामि॥ [76] (5.4)

सभक्त्या मधुपर्कं चन्दनं चाभरणं प्रददामि।
मनःकल्पितकल्पवृक्षात् पुष्पाणि आनयित्वा सभक्त्या पूजयामि॥ [77] (5.5)

नलनीदललोचनेभ्यः हृत्कल्पित धूपदीपानि दर्शयामि।
भक्ष्यं भोज्यं चोष्यं लेह्यं चेति अन्नंचतुर्विधं निवेदयामि॥ [78] (5.6)

कामधेनोः पयोदधियुतपानकं च पुनराचमनं समर्पयामि।
भोजनानन्तरं सुमुखीभ्यः ताम्बूलं च नीराजनं प्रयच्छामि॥ [79] (5.7)

दिव्यमन्त्रपुष्पं युष्मान् समर्पयित्वा स्तोत्राणि गायामि।
स्वात्मैवदेवताप्रोक्तेतिज्ञात्वा देवीभिः आत्मप्रदक्षिणं अर्पयामि॥ [80] (5.8)

सभक्त्या षण्णाम् मातॄणाम् शाष्टाङ्गप्रणामं करोमि।
मम मातॄणाम् पादयोः सभक्त्या शिरः स्पृष्ट्वा नमस्करोमि॥ [81] (5.9)

मातॄणाम् पूजायां काचित् एव दोषानि सन्ति चेत् क्षमा प्रार्थयामि।
मातॄणाम् उच्छिष्ठं महाप्रसादं सभक्त्याप्रीत्या स्वीकरोमि॥ [82] (5.10)

राजयन्ति मम हॄदयगुहालये मम षण्मातरः।
मन्दस्मिताः प्रसन्नमुखीः प्रकाशयन्ति मम हृदयान्तरः॥ [83] (5.11)

ध्यातुमिच्चामि सदा युष्मान् कृपया कुरुत मम अभीष्टं।
अन्यथा कथं ध्यायामि युष्मान् याः व्याप्यं चराचरं॥ [84] (5.12)

पादयोः पूजितुमिच्चामि सदा युष्मान् कृपया कुरुत मम अभीष्टं।
अन्यथा कथं पूजयामि यासां पादोविश्वानिभूतानि अन्यपादंविश्वाधिकं॥ [85] (5.13)

दुरन्त युष्माकं रूपं कथं अर्चयामि कथं अर्पयामि वस्त्रं।
यद्यूयं मदर्चनं गॄह्णन्ति चेत् तत् दयाभावमहिमा युष्माकं॥ [86] (5.14)

काङ्क्षामि स्तोतुं सदा युष्मान् कृपया कुरुत मम अभीष्टं।
अथवा अग्रतः गत्वा निवर्तन्ते अप्राप्य युष्मान् मनसा सह वचनं॥ [87] (5.15)

यैः ज्ञातं युष्माकं तत्वं तैः लब्धं जन्मराहित्यं।
ममापि हॄदये कुरुत स्थिरनिवासं दत्त वः भक्तिपारवश्यं॥ [88] (5.16)

न इच्चामि द्रष्टुं मातरःप्रति मम आराधनं जायेत् यान्त्रिकं।
तर्हि पूरयतु भक्तिं मम चित्ते आर्द्र भवतु मम हृदयं॥ [89] (5.17)

महती भवतु युष्माकं भक्तिः विस्तीर्णा भवतु युष्माकं कीर्तिः।
न विस्मरन्तु कदापि माम् दत्त मह्यं युष्मासु शिशुवत् प्रीतिः॥ [90] (5.18)



6. भावनास्तबकं 

(The bouquet of ‘feelings’ for the divine mothers)
String of sounds used: ॐ-ऐं-ह्रीं-श्रीं-भा-व-ना-मा-त्र-सं-त-उष्ट-हृ-द-या-यै-न-मः
Encoded mantra: ॐ ऐं ह्रीं श्रीं भावनामात्र संतुष्ट हृदयायै नमः

ओङ्कारसदने मम हृत्पुण्डरीके मातरः सदा वसन्तु।
अहं एतदेव मन्दिरं युष्मान् समर्पयामि वत्सलाः सुप्रीता भवन्तु॥ [91] (6.1)

अयिमम मातरः युष्मान् समष्टिरूपेण कथयते ललिताम्बिका।
या आदौ श्रीमाता मध्ये माता मलयवासिनी च अन्त्ये अस्ति श्रीअम्बिका॥ [92] (6.2)

ह्रीमतास्मि न रोचति वेदान्तं न जानामि ह्रींह्रांह्रूंइत्यादि मन्त्राणि।
नाहं दीक्षितास्मि श्रीविद्यायां न जानामि यन्त्राणि च तन्त्राणि॥ [93] (16.3)

श्रीमाता त्वमेव अहं मनसा भावयामि मम मातृवत् नित्यं।
तव षण्रूपाणिषु मातः त्वाम् भजामि सततं इति सत्यं॥ [94] (6.4)

भावयामि माम् तनुजः वः युष्माकं गर्भोद्भवमहं।
अहं वः स्ववत्सः न पुत्रत्वं कुमारपदव्यामर्जितं ॥ [95] (6.5)

वनिताः वदनंआलोक्यालोक्य खात्वापीत्वा व्ययित जन्मानि शतं।
प्रक्षालयित्वा जन्मान्तरकृतपापानि कुर्वन्तु वः लोकेषु मम स्वागतं॥ [96] (6.6)

नाहंपापरहितोस्मि न हि शक्नोमि दोषानिविजितुं स्वप्रयत्नेन अहं।
तथा हि यूयं मार्जयन्तु माम् यथा माता निर्माल्यति शिशोः मलं॥ [97] (6.7)

मातरः जानन् वः पदवीः च कृत्यानि मम किंप्रयोजनं।
यूयं जनन्यः च धात्रयः मम इति बोध एव मम पर्याप्तं॥ [98] (6.8)

त्राहि माम् धेनुवत् मातरोमम युष्माकं अव्याजकरुणा प्रभावात्।
यद्यपि प्रौढः अस्मि बहिरुपाधितः जानन्तु माम् वः क्षीरपः निजस्वभावात्॥ [99] (6.9)

संपूर्णवात्सल्यभावेन युष्माभिः पोषयन्तु माम् अस्मिन्-जन्मनि।
यथा हि त्वरितमागत्य वत्सं संप्रीणयति वत्सला प्रस्नुतस्तनी॥ [100] (6.10)

तर्जयन्तु ममान्तर्रिपून् सर्वान् प्रज्वालयन्तु प्रीत्या मयि अन्तर्ज्योतिः।
धनंपदव्यः च स्त्रियाः नरोचन्ते मह्यं दत्त माम् युष्मासु एव प्रीतिः॥ [101] (6.11)

उष्ट्रोवाशुनकोवा स्थावराणिवा वा च क्रिमिकीटकजन्मानि।
वः नामरूपभावस्मृतिः मम हृद्यस्ति चेत् मे सम एतत् सर्वाणि॥ [102] (6.12)

हृदिस्थ इष्टतम मातरोमम युष्मासु भेदं न पश्याम्यहं।
दत्त मे द्वादशहस्तानि तर्हि एकसमये वः पादस्पृष्टुंशक्नोम्यहं॥ [103] (6.13)

दत्त मे षण्मुखानि मातरोमम युष्मासु भेदं न पश्याम्यहं।
यथापूर्वतनकालेस्कन्दैव एकसमये वः स्तन्यपातुमिच्छाम्यहं॥ [104] (6.14)

यादृषी भावना यस्य सिद्धिर्भवति तादृषी इति कथयति धीमतः।
शिशुभावनया धृत्वा युष्माकं अस्मि पोषयमाम् मातृधर्मतः॥ [105] (6.15)

यैः धृत युष्मान् शिषुभावेन तेषां परम्परागतं अहं।
ज्ञानसंबन्धमूर्तिं च शङ्करं मम गुरुभावेन प्रणमाम्यहं॥ [106] (6.16)

न वृष्टिबिन्दूनां गणनां साध्यं यथा तथा हि मम दोषाणां।
दयनीयो मदन्यः नास्ति लोके अग्रण्यः यूयं दयालूनां॥ [107] (6.17)

मह्यं मातृवत्सानुकंपया वः अङ्के शिशुशरीरे प्रतिष्ठापयन्तु।
लालयन्तु माम् युष्माकं प्रस्नुतपयोधरस्तन्यसुधाभिः पोषन्तु॥ [108] (6.18)


॥क्षमायाचना च फलसमर्पणम्॥


एतत् विषये यूयं मूलं अहमस्मि केवलं निमित्तं।
क्षमस्वममदोषाणि यथाहं न जाने छन्दो न वृत्तं॥ [109]

एतत् स्तुतिः कदापि नैव प्रौढकवेः पाण्डित्य जनितं च अर्थवन्तं।
भक्त्यासमर्पयामि कृपया गृह्णीत मत्वा वः शिशोर्कलकलध्वनिः अर्थहीनं॥ [110]


॥ईति श्रीदेव्यास्फुरितं षण्मातुरेण अथवा सन्तोषकुमारशर्मणा विरचितं षण्मातरःस्तोत्रशतकं संपूर्णं॥





Copyright © 2010-2020, by Santosh Kumar Ayalasomayajula.
All Rights Reserved.

No comments:

Post a Comment