Friday, August 2, 2019

श्रीवरलक्ष्मी स्तुति



On the auspicious occasion of Shravana month's shravana-shukravaram which is used to worship mother Lakshmi called "varalakshmi vratam". By her inspiration wrote the following hymn in her devotion.

श्रीवरलक्ष्मी स्तुति 


श्रीलक्ष्मीं विष्णुपत्नीं वन्दे त्रैलोक्यजननीं।

भृगुपुत्रीं ऊशणसोदरीं वन्दे मातरं भार्गवीं॥ [1]

क्षीरार्णवकन्यकां सोमसोदरीं वन्दे सिन्धुसुजातां।
वेदमयीं वेदवतीं वन्दे कुशध्वजकुलेजातां॥ [2]

भूमिजां अयोनिजां वन्दे स्त्रीं जनकस्य अपत्यं।
रामां तस्य प्रियां यो न कदापि उक्तं असत्यं॥ [3]

भीष्मकतनयां रम्यां वन्दे देवीं रुक्मिणीं।
प्रद्युम्नजननीं वन्दे गोविन्दप्रियभामिनीं॥ [4]

आकाशराजपुत्रीं पद्मगन्धिनीं वन्दे पद्मावतीं।
श्रीगिरिवासिनीं वन्दे श्रीनिवासमनोहारिणीं॥ [5]

आदिलक्ष्मीं नमस्तेस्तु जननीं लोकधारिणीं।
धान्यलक्ष्मीं नमस्तेस्तु धरित्रीं लोकधात्रीं॥ [6]

धैर्यलक्ष्मीं नमस्तेस्तु मनोस्थैर्यप्रदां।
जयलक्ष्मीं नमस्तेस्तु समरे विजयप्रदां॥ [7]

गजलक्ष्मीं वन्दे मूलाधारनादप्रबोधिनीं।
पुत्रपौत्रप्रदां वन्दे देवीं सन्तानलक्ष्मीं॥ [8]

धनलक्ष्मीं नमस्तेस्तु सकलैष्वर्यप्रदां।
विद्यालक्ष्मीं प्रणमामि विद्या च सद्बुद्धिदां॥ [9]

एतानि तत्वानि सर्वाणि यद्देव्यां प्रतिष्ठितां।
सा वै भगवती वरलक्ष्मी तस्यै भक्त्या नमाम्यहं॥ [10]


(By- Santosh Kumar Ayalasomayajula, the son of Goddess Lakshmi)



Copyright © 2010-2013, by Santosh Kumar Ayalasomayajula.
All Rights Reserved.

2 comments: